वर्णस्वरूप (फान्ट) विषयः

1. यदि भारतीय भाषाणां स्थाने एवं वर्गचिह्नानि प्रश्नवाचक चिह्नानि वा दृश्यते चेत्
  speacial characters
 
2. भारतीयभाषाणां पाठ्यं तु दृश्यते परं केषाञ्चिच्छब्दानाम् आकृतिः समुचिता नास्ति चेत्।
 
3. कश्मीरी फाण्ट इत्यस्य आदानं कुर्वन्तु
सन्थाली फाण्ट इत्यस्य आदानं कुर्वन्तु
सिन्धी फाण्ट इत्यस्य आदानं कुर्वन्तु
 
  भारतीयभाषाणां समुचितप्रकारेण दृश्यतां शोधयितुं एतानि समाधानानि वर्तन्ते।
   
  a. भवन्तः सर्वप्रथमं भारतीयां भाषापंजिकां (विण्डोज इत्यस्य कृते भारतीयभाषाणां दृश्यत्वसंशोधनी पंजिका) सक्षमं संस्थापनं च कुर्वन्तु।
    विण्डोज एक्स.पी. इत्यस्मिन् भारतीयां भाषापंजिकां सक्षमां कर्तुम् अत्र स्पृशतु।
    विण्डोज 2000 इत्यस्मिन् भारतीयां भाषापंजिकां सक्षमां कर्तुम् अत्र स्पृशतु।
   
  b. अस्मिन् अन्तर्जालसंकर्षके (ब्राउजर इति) दृश्यता शोभना भविष्यति।
  - इंटरनेट एक्प्लोरर 6.0 इति ततश्च नवीनतरे संस्करणे।
  - फायरफाक्स 1.5 इति ततश्च नवीनतरे संस्करणे।
    टिप्पणी- भवतां इंटरनेट एक्प्लोरर इति फायरफाक्स इति वा अन्तर्जालसंकर्षकः (ब्राउजर इति) प्राचीनः वर्तते तर्हि उपर्युक्तेन प्रकारेण अद्यतनं कुर्वन्तु।
   
  c. निम्नाङ्कितेषु संगणकसंचालनप्रणालीषु भारतीयभाषाणां प्रदर्शनं भवति।
   
   
 भाषा संगणकसंचालनप्रणाली
गुजराती विण्डोज एक्स.पी. ततोsपि नवीनतरा वा
हिन्दी विण्डोज 2000 ततोsपि नवीनतरा वा
कन्नड विण्डोज एक्स.पी. ततोsपि नवीनतरा वा
मलयालम मलयालम विण्डोज एक्स.पी. (सर्विस पैक 2 इत्यनेन सह) अनिवार्यतया
पंजाबी विण्डोज एक्स.पी. ततोsपि नवीनतरा वा
तेलुगु विण्डोज एक्स.पी. ततोsपि नवीनतरा वा
तमिल विण्डोज 2000 ततोsपि नवीनतरा वा
   
 
  विण्डोज एक्स.पी. इत्यत्र ततोsपि नवीनतरे वा भारतीयभाषापंजिकां समर्थां कुर्वन्तु।
  1. प्रथमं मेनू इत्यत्र स्टार्ट इति > सेटिंग > कंट्रोल पैनल > डेट टाइम लैंग्वेज एण्ड रीजनल ऑप्सन > लैंग्वेज एण्ड रीजनल ऑप्सन > लैंग्वेजेज इति पटलम् । अत्र इन्स्टाल फाइल्स फार कम्प्लैक्स स्क्रिप्ट इति स्थले चिह्नं कृत्वा ओ.के. इति स्पृशतु।
   
    1
   
  2. ओ.के. इत्यत्र स्पृशतु। (नीचैः चित्रम्)
   
    1
   
  3. भारतीयभाषापंजिकां समर्थां कर्तुं एक्स.पी. इत्यस्य सी.डी. (संरक्षणचक्रिका) इत्यस्य आवश्यकता भविष्यति।
   
 
 
   
    विण्डोज 2000 इत्यत्र भारतीयभाषापंजिकां समर्थां कुर्वन्तु।
  1. प्रथमं मेनू इत्यत्र स्टार्ट इति > सेटिंग > कंट्रोल पैनल > रीजनल ऑप्सन > लैंग्वेजेज > इण्डिक इति पटलम् । अत्र इण्डिक इति स्थले चिह्नं कृत्वा ओ.के. इति स्पृशतु।
   
    1
   
  2. ओ.के. इति स्पृशतु (नीचैः चित्रम्)
   
    1
   
  3. भारतीयभाषापंजिकां समर्थां कर्तुं विण्डोज 2000 इत्यस्य सी.डी. (चक्रिका) इत्यस्य आवश्यकता भविष्यति।