अस्वीकरणम्

रा.अ.मि. इति अनेन अन्तर्जालपटलेन अन्तर्जालपटलपृष्ठेन वा माध्यमेन विविधाः सूचनाः प्रदीयन्ते यथा प्रतिवेदनम्, विश्वविद्यालयैः संस्थानैः वा सम्बद्धाः सूचनाः याश्च संङ्गणकयन्तेषु समाधातुं शक्यन्ते ई-मेल माध्यमेन वा प्रेषयितुं शक्यन्ते। अस्माकं अन्तर्जालपटले प्रदत्तानि विषयवस्तूनि www.ntm.org.in इति सङ्केतमाध्यमेन सामान्यजनानां सेवार्थं प्रदीयन्ते।

एतासु सूचनासु भ्रमवशात् अशुद्धयः मुद्रणदोषाश्च भवितुमर्हन्ति। काञ्चिदपि सूचनां विना तेषु परिवर्तनं अद्यतनीकरणं वा कर्तुं शक्यन्ते। अस्मिन् विषये अन्तर्जालपटलः कश्चिदपि प्रस्तावः अनुबन्धो वा न प्रस्तौति।

भवद्भ्यः सेवाप्रदाने यत्र प्रतीयते यत् अन्येषु अन्तर्जालपटलेषु प्रदत्ताः सूचना प्रामाणिकी वर्तते तत्र वयं अन्येषामपि अन्तर्जालपटलानां परिसन्धिं प्रदातुं शक्नुमः। यद्यपि वयं भवद्भिः एतासां परिसन्धीनां उपयोगे पिरतिनिधित्वं न कुर्मः। यदा भवन्तः www.ntm.org.in इत्यस्मात् पृथक् अन्तर्जालपटलं पश्यन्ति तदा भवद्भिः परिज्ञेया यत् अयं www.ntm.org.in इत्यस्माद् भिन्नः अन्तर्जालपटलः अस्ति अथ च तेषु प्रदत्तेषु विषयवस्तुषु अस्माकं नियन्त्रणं न वर्तते। अथापि www.ntm.org.in इत्यत्र प्रदत्तासु अपरासु परिसन्धिषु प्रस्तुतानां विषय-वस्तूनां न च वयं समर्थनं कुर्मः न च तेषां सेवानाम् उपयोगं च अधिकृत्य देयतामपि स्वीकुर्मः।

कस्मासुचिदपि परिस्थितिषु www.ntm.org.in केभ्यश्चिद् पक्षेभ्यः अस्य अन्तर्जालपटलस्य उपयोगेन, अन्तर्जालपटले उपलब्धेन संसूचनेन विषयेण वा, अनेन अन्तर्जालपटलात् केभ्यश्चित् परिसन्धितेभ्यः अन्तर्जालपटलात् इमेल-माध्यमेन, समाह्रितेन प्रतिवेदनेन तस्मिन् प्रदत्तेन संसूचनेन वा लाभस्य हानौ, व्यवसायबाधायां तन्त्रांशस्य हानौ, अन्यथा च अन्यतरसूचनाभण्डारस्य हानौ, अस्माभिः क्षतेः आशङ्कायां कृतायामपि हानिषु प्रत्यक्षतया अप्रत्यक्षतया विशेषतया वा प्रभावपूर्णेषु क्षतिषु न वयमुत्तरदायिनः। अस्मिन् अन्तर्जालपटले प्रदत्ताः सूचनाः व्यापारिकतायाः विशिष्टोद्देश्यतायां उपयुक्ततायाः अनुल्घंनस्य च प्रामाण्येन सहितं, परं नैव सीमाबद्धं, यथा वर्तते तथा इति प्रकृतौ स्पष्टेन निहितेन वा प्रामाण्येन विना उपलब्धीकृताः वर्तन्ते।