संचारः

अनुवाद प्रशिक्षण कार्यक्रमं सम्पादयितुं श्रव्य-दृश्य-माध्यमैः संयुज्य अस्य शैक्षणिकं स्वरूपं प्रदत्तमस्ति। श्रव्य-दृश्य माध्यमस्तु नवीनतरां संचार-प्रणालीं, यान्त्रिकीं संसाधनञ्च उपयुज्य भारतीय भाषासु अनुवादप्रभृतिषु वृत्तचित्रस्य श्रव्य-दृश्यमाध्यमस्य च प्रतिपादनं करोति। संचारेण लघुचलचित्राणि, प्ररोचनाः, पुरालेखानां च प्रस्तुतीकरणं व्याख्यानानि च समुत्पाद्यन्ते, यैः विभिन्नस्तरेषु सूचनानां प्रभावपूर्णं वितरणं निश्चीयते।