अनुवादानुबन्धाः

रा.अ.मि. क्षेत्रीयप्रकाशकैः अनुबन्धं विधाय अनुवादस्य प्रकाशनं कारयति। ते प्रकाशकाः सन्ति येषां अस्य प्रकाशनाधिकारः विद्यते अथवा भारतस्य विविधेषु भागेषु स्थिताः क्षेत्रीयप्रकाशकाः ये भारतीयभाषासु प्रकाशनं कुर्वन्ति। रा. अ. मि. इति एभिः प्रकाशकैः सह सम्बद्धः अनूदितपुस्तकानां विपणनं वितरणं च करोति।

रा. अ.मि. अनुवादकार्यं कारयितुं द्वे सम्भाविते विधी आदधाति।

  » मूलप्रकाशकः अनुवादकार्यं स्वयं कारयित्वा अस्य प्रकाशनं कुर्यादिति। रा.अ.मि. अस्यामनुवादप्रक्रियायां आंशिकरूपेण सम्मिलितः व्ययस्य आंशिकं भारं वहेत् शैक्षणिकदक्षतां वा दद्यात्।
  » यदि मूलप्रकाशकेभ्यो नेदमनुवादकार्यं रोचते तदा रा.अ.मि. एतत् कार्यं बाह्याधानरीत्या भारतीयभाषाप्रकाशकेभ्यः प्रकाशनवितरणसहितं ददाति एतेषां कार्याणां च सर्वाधिकारान् स्वायत्तान् कृत्वा रक्षति। मूलपुस्तकस्यप्रकाशनाधिकारिणं प्रकाशकं बौद्धिकाधिकारमूल्यं ददाति। यदि भारतीय भाषाणां प्रकाशकाः पुस्तकानां अनुवादकार्यं सम्पादयितुं न शक्नुवन्ति तदा रा.अ.मि. ति स्वयमनुवादकार्यं कारयित्वा चित्रमाध्यमेन प्रतिं कलयति। ततः पश्चात् चित्रप्रतिं भारतीयभाषाणां प्रकाशकेभ्यः प्रेषयति अस्य प्रकाशनस्य वितरणस्य च दायित्वं प्रकाशकाः स्वयमादधाति।

अपरा पद्धतिः आद्योपान्ताधृता पद्धतिरुच्यते।